Conjugation tables of ?cūṇ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
cūṇayāmi
cūṇayāvaḥ
cūṇayāmaḥ
Second
cūṇayasi
cūṇayathaḥ
cūṇayatha
Third
cūṇayati
cūṇayataḥ
cūṇayanti
Middle
Singular
Dual
Plural
First
cūṇaye
cūṇayāvahe
cūṇayāmahe
Second
cūṇayase
cūṇayethe
cūṇayadhve
Third
cūṇayate
cūṇayete
cūṇayante
Passive
Singular
Dual
Plural
First
cūṇye
cūṇyāvahe
cūṇyāmahe
Second
cūṇyase
cūṇyethe
cūṇyadhve
Third
cūṇyate
cūṇyete
cūṇyante
Imperfect
Active
Singular
Dual
Plural
First
acūṇayam
acūṇayāva
acūṇayāma
Second
acūṇayaḥ
acūṇayatam
acūṇayata
Third
acūṇayat
acūṇayatām
acūṇayan
Middle
Singular
Dual
Plural
First
acūṇaye
acūṇayāvahi
acūṇayāmahi
Second
acūṇayathāḥ
acūṇayethām
acūṇayadhvam
Third
acūṇayata
acūṇayetām
acūṇayanta
Passive
Singular
Dual
Plural
First
acūṇye
acūṇyāvahi
acūṇyāmahi
Second
acūṇyathāḥ
acūṇyethām
acūṇyadhvam
Third
acūṇyata
acūṇyetām
acūṇyanta
Optative
Active
Singular
Dual
Plural
First
cūṇayeyam
cūṇayeva
cūṇayema
Second
cūṇayeḥ
cūṇayetam
cūṇayeta
Third
cūṇayet
cūṇayetām
cūṇayeyuḥ
Middle
Singular
Dual
Plural
First
cūṇayeya
cūṇayevahi
cūṇayemahi
Second
cūṇayethāḥ
cūṇayeyāthām
cūṇayedhvam
Third
cūṇayeta
cūṇayeyātām
cūṇayeran
Passive
Singular
Dual
Plural
First
cūṇyeya
cūṇyevahi
cūṇyemahi
Second
cūṇyethāḥ
cūṇyeyāthām
cūṇyedhvam
Third
cūṇyeta
cūṇyeyātām
cūṇyeran
Imperative
Active
Singular
Dual
Plural
First
cūṇayāni
cūṇayāva
cūṇayāma
Second
cūṇaya
cūṇayatam
cūṇayata
Third
cūṇayatu
cūṇayatām
cūṇayantu
Middle
Singular
Dual
Plural
First
cūṇayai
cūṇayāvahai
cūṇayāmahai
Second
cūṇayasva
cūṇayethām
cūṇayadhvam
Third
cūṇayatām
cūṇayetām
cūṇayantām
Passive
Singular
Dual
Plural
First
cūṇyai
cūṇyāvahai
cūṇyāmahai
Second
cūṇyasva
cūṇyethām
cūṇyadhvam
Third
cūṇyatām
cūṇyetām
cūṇyantām
Future
Active
Singular
Dual
Plural
First
cūṇayiṣyāmi
cūṇayiṣyāvaḥ
cūṇayiṣyāmaḥ
Second
cūṇayiṣyasi
cūṇayiṣyathaḥ
cūṇayiṣyatha
Third
cūṇayiṣyati
cūṇayiṣyataḥ
cūṇayiṣyanti
Middle
Singular
Dual
Plural
First
cūṇayiṣye
cūṇayiṣyāvahe
cūṇayiṣyāmahe
Second
cūṇayiṣyase
cūṇayiṣyethe
cūṇayiṣyadhve
Third
cūṇayiṣyate
cūṇayiṣyete
cūṇayiṣyante
Future2
Active
Singular
Dual
Plural
First
cūṇayitāsmi
cūṇayitāsvaḥ
cūṇayitāsmaḥ
Second
cūṇayitāsi
cūṇayitāsthaḥ
cūṇayitāstha
Third
cūṇayitā
cūṇayitārau
cūṇayitāraḥ
Participles
Past Passive Participle
cūṇita
m.
n.
cūṇitā
f.
Past Active Participle
cūṇitavat
m.
n.
cūṇitavatī
f.
Present Active Participle
cūṇayat
m.
n.
cūṇayantī
f.
Present Middle Participle
cūṇayamāna
m.
n.
cūṇayamānā
f.
Present Passive Participle
cūṇyamāna
m.
n.
cūṇyamānā
f.
Future Active Participle
cūṇayiṣyat
m.
n.
cūṇayiṣyantī
f.
Future Middle Participle
cūṇayiṣyamāṇa
m.
n.
cūṇayiṣyamāṇā
f.
Future Passive Participle
cūṇayitavya
m.
n.
cūṇayitavyā
f.
Future Passive Participle
cūṇya
m.
n.
cūṇyā
f.
Future Passive Participle
cūṇanīya
m.
n.
cūṇanīyā
f.
Indeclinable forms
Infinitive
cūṇayitum
Absolutive
cūṇayitvā
Absolutive
-cūṇya
Periphrastic Perfect
cūṇayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024