Conjugation tables of ?śalbh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
śalbhāmi
śalbhāvaḥ
śalbhāmaḥ
Second
śalbhasi
śalbhathaḥ
śalbhatha
Third
śalbhati
śalbhataḥ
śalbhanti
Middle
Singular
Dual
Plural
First
śalbhe
śalbhāvahe
śalbhāmahe
Second
śalbhase
śalbhethe
śalbhadhve
Third
śalbhate
śalbhete
śalbhante
Passive
Singular
Dual
Plural
First
śalbhye
śalbhyāvahe
śalbhyāmahe
Second
śalbhyase
śalbhyethe
śalbhyadhve
Third
śalbhyate
śalbhyete
śalbhyante
Imperfect
Active
Singular
Dual
Plural
First
aśalbham
aśalbhāva
aśalbhāma
Second
aśalbhaḥ
aśalbhatam
aśalbhata
Third
aśalbhat
aśalbhatām
aśalbhan
Middle
Singular
Dual
Plural
First
aśalbhe
aśalbhāvahi
aśalbhāmahi
Second
aśalbhathāḥ
aśalbhethām
aśalbhadhvam
Third
aśalbhata
aśalbhetām
aśalbhanta
Passive
Singular
Dual
Plural
First
aśalbhye
aśalbhyāvahi
aśalbhyāmahi
Second
aśalbhyathāḥ
aśalbhyethām
aśalbhyadhvam
Third
aśalbhyata
aśalbhyetām
aśalbhyanta
Optative
Active
Singular
Dual
Plural
First
śalbheyam
śalbheva
śalbhema
Second
śalbheḥ
śalbhetam
śalbheta
Third
śalbhet
śalbhetām
śalbheyuḥ
Middle
Singular
Dual
Plural
First
śalbheya
śalbhevahi
śalbhemahi
Second
śalbhethāḥ
śalbheyāthām
śalbhedhvam
Third
śalbheta
śalbheyātām
śalbheran
Passive
Singular
Dual
Plural
First
śalbhyeya
śalbhyevahi
śalbhyemahi
Second
śalbhyethāḥ
śalbhyeyāthām
śalbhyedhvam
Third
śalbhyeta
śalbhyeyātām
śalbhyeran
Imperative
Active
Singular
Dual
Plural
First
śalbhāni
śalbhāva
śalbhāma
Second
śalbha
śalbhatam
śalbhata
Third
śalbhatu
śalbhatām
śalbhantu
Middle
Singular
Dual
Plural
First
śalbhai
śalbhāvahai
śalbhāmahai
Second
śalbhasva
śalbhethām
śalbhadhvam
Third
śalbhatām
śalbhetām
śalbhantām
Passive
Singular
Dual
Plural
First
śalbhyai
śalbhyāvahai
śalbhyāmahai
Second
śalbhyasva
śalbhyethām
śalbhyadhvam
Third
śalbhyatām
śalbhyetām
śalbhyantām
Future
Active
Singular
Dual
Plural
First
śalbhiṣyāmi
śalbhiṣyāvaḥ
śalbhiṣyāmaḥ
Second
śalbhiṣyasi
śalbhiṣyathaḥ
śalbhiṣyatha
Third
śalbhiṣyati
śalbhiṣyataḥ
śalbhiṣyanti
Middle
Singular
Dual
Plural
First
śalbhiṣye
śalbhiṣyāvahe
śalbhiṣyāmahe
Second
śalbhiṣyase
śalbhiṣyethe
śalbhiṣyadhve
Third
śalbhiṣyate
śalbhiṣyete
śalbhiṣyante
Future2
Active
Singular
Dual
Plural
First
śalbhitāsmi
śalbhitāsvaḥ
śalbhitāsmaḥ
Second
śalbhitāsi
śalbhitāsthaḥ
śalbhitāstha
Third
śalbhitā
śalbhitārau
śalbhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
śaśalbha
śaśalbhiva
śaśalbhima
Second
śaśalbhitha
śaśalbhathuḥ
śaśalbha
Third
śaśalbha
śaśalbhatuḥ
śaśalbhuḥ
Middle
Singular
Dual
Plural
First
śaśalbhe
śaśalbhivahe
śaśalbhimahe
Second
śaśalbhiṣe
śaśalbhāthe
śaśalbhidhve
Third
śaśalbhe
śaśalbhāte
śaśalbhire
Benedictive
Active
Singular
Dual
Plural
First
śalbhyāsam
śalbhyāsva
śalbhyāsma
Second
śalbhyāḥ
śalbhyāstam
śalbhyāsta
Third
śalbhyāt
śalbhyāstām
śalbhyāsuḥ
Participles
Past Passive Participle
śalbhita
m.
n.
śalbhitā
f.
Past Active Participle
śalbhitavat
m.
n.
śalbhitavatī
f.
Present Active Participle
śalbhat
m.
n.
śalbhantī
f.
Present Middle Participle
śalbhamāna
m.
n.
śalbhamānā
f.
Present Passive Participle
śalbhyamāna
m.
n.
śalbhyamānā
f.
Future Active Participle
śalbhiṣyat
m.
n.
śalbhiṣyantī
f.
Future Middle Participle
śalbhiṣyamāṇa
m.
n.
śalbhiṣyamāṇā
f.
Future Passive Participle
śalbhitavya
m.
n.
śalbhitavyā
f.
Future Passive Participle
śalbhya
m.
n.
śalbhyā
f.
Future Passive Participle
śalbhanīya
m.
n.
śalbhanīyā
f.
Perfect Active Participle
śaśalbhvas
m.
n.
śaśalbhuṣī
f.
Perfect Middle Participle
śaśalbhāna
m.
n.
śaśalbhānā
f.
Indeclinable forms
Infinitive
śalbhitum
Absolutive
śalbhitvā
Absolutive
-śalbhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025