Conjugation tables of ?yeṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
yeṣāmi
yeṣāvaḥ
yeṣāmaḥ
Second
yeṣasi
yeṣathaḥ
yeṣatha
Third
yeṣati
yeṣataḥ
yeṣanti
Middle
Singular
Dual
Plural
First
yeṣe
yeṣāvahe
yeṣāmahe
Second
yeṣase
yeṣethe
yeṣadhve
Third
yeṣate
yeṣete
yeṣante
Passive
Singular
Dual
Plural
First
yeṣye
yeṣyāvahe
yeṣyāmahe
Second
yeṣyase
yeṣyethe
yeṣyadhve
Third
yeṣyate
yeṣyete
yeṣyante
Imperfect
Active
Singular
Dual
Plural
First
ayeṣam
ayeṣāva
ayeṣāma
Second
ayeṣaḥ
ayeṣatam
ayeṣata
Third
ayeṣat
ayeṣatām
ayeṣan
Middle
Singular
Dual
Plural
First
ayeṣe
ayeṣāvahi
ayeṣāmahi
Second
ayeṣathāḥ
ayeṣethām
ayeṣadhvam
Third
ayeṣata
ayeṣetām
ayeṣanta
Passive
Singular
Dual
Plural
First
ayeṣye
ayeṣyāvahi
ayeṣyāmahi
Second
ayeṣyathāḥ
ayeṣyethām
ayeṣyadhvam
Third
ayeṣyata
ayeṣyetām
ayeṣyanta
Optative
Active
Singular
Dual
Plural
First
yeṣeyam
yeṣeva
yeṣema
Second
yeṣeḥ
yeṣetam
yeṣeta
Third
yeṣet
yeṣetām
yeṣeyuḥ
Middle
Singular
Dual
Plural
First
yeṣeya
yeṣevahi
yeṣemahi
Second
yeṣethāḥ
yeṣeyāthām
yeṣedhvam
Third
yeṣeta
yeṣeyātām
yeṣeran
Passive
Singular
Dual
Plural
First
yeṣyeya
yeṣyevahi
yeṣyemahi
Second
yeṣyethāḥ
yeṣyeyāthām
yeṣyedhvam
Third
yeṣyeta
yeṣyeyātām
yeṣyeran
Imperative
Active
Singular
Dual
Plural
First
yeṣāṇi
yeṣāva
yeṣāma
Second
yeṣa
yeṣatam
yeṣata
Third
yeṣatu
yeṣatām
yeṣantu
Middle
Singular
Dual
Plural
First
yeṣai
yeṣāvahai
yeṣāmahai
Second
yeṣasva
yeṣethām
yeṣadhvam
Third
yeṣatām
yeṣetām
yeṣantām
Passive
Singular
Dual
Plural
First
yeṣyai
yeṣyāvahai
yeṣyāmahai
Second
yeṣyasva
yeṣyethām
yeṣyadhvam
Third
yeṣyatām
yeṣyetām
yeṣyantām
Future
Active
Singular
Dual
Plural
First
yeṣiṣyāmi
yeṣiṣyāvaḥ
yeṣiṣyāmaḥ
Second
yeṣiṣyasi
yeṣiṣyathaḥ
yeṣiṣyatha
Third
yeṣiṣyati
yeṣiṣyataḥ
yeṣiṣyanti
Middle
Singular
Dual
Plural
First
yeṣiṣye
yeṣiṣyāvahe
yeṣiṣyāmahe
Second
yeṣiṣyase
yeṣiṣyethe
yeṣiṣyadhve
Third
yeṣiṣyate
yeṣiṣyete
yeṣiṣyante
Future2
Active
Singular
Dual
Plural
First
yeṣitāsmi
yeṣitāsvaḥ
yeṣitāsmaḥ
Second
yeṣitāsi
yeṣitāsthaḥ
yeṣitāstha
Third
yeṣitā
yeṣitārau
yeṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
yayeṣa
yayeṣiva
yayeṣima
Second
yayeṣitha
yayeṣathuḥ
yayeṣa
Third
yayeṣa
yayeṣatuḥ
yayeṣuḥ
Middle
Singular
Dual
Plural
First
yayeṣe
yayeṣivahe
yayeṣimahe
Second
yayeṣiṣe
yayeṣāthe
yayeṣidhve
Third
yayeṣe
yayeṣāte
yayeṣire
Benedictive
Active
Singular
Dual
Plural
First
yeṣyāsam
yeṣyāsva
yeṣyāsma
Second
yeṣyāḥ
yeṣyāstam
yeṣyāsta
Third
yeṣyāt
yeṣyāstām
yeṣyāsuḥ
Participles
Past Passive Participle
yeṣṭa
m.
n.
yeṣṭā
f.
Past Active Participle
yeṣṭavat
m.
n.
yeṣṭavatī
f.
Present Active Participle
yeṣat
m.
n.
yeṣantī
f.
Present Middle Participle
yeṣamāṇa
m.
n.
yeṣamāṇā
f.
Present Passive Participle
yeṣyamāṇa
m.
n.
yeṣyamāṇā
f.
Future Active Participle
yeṣiṣyat
m.
n.
yeṣiṣyantī
f.
Future Middle Participle
yeṣiṣyamāṇa
m.
n.
yeṣiṣyamāṇā
f.
Future Passive Participle
yeṣitavya
m.
n.
yeṣitavyā
f.
Future Passive Participle
yeṣya
m.
n.
yeṣyā
f.
Future Passive Participle
yeṣaṇīya
m.
n.
yeṣaṇīyā
f.
Perfect Active Participle
yayeṣvas
m.
n.
yayeṣuṣī
f.
Perfect Middle Participle
yayeṣāṇa
m.
n.
yayeṣāṇā
f.
Indeclinable forms
Infinitive
yeṣitum
Absolutive
yeṣṭvā
Absolutive
-yeṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024