Conjugation tables of ?paṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
paṣāmi
paṣāvaḥ
paṣāmaḥ
Second
paṣasi
paṣathaḥ
paṣatha
Third
paṣati
paṣataḥ
paṣanti
Middle
Singular
Dual
Plural
First
paṣe
paṣāvahe
paṣāmahe
Second
paṣase
paṣethe
paṣadhve
Third
paṣate
paṣete
paṣante
Passive
Singular
Dual
Plural
First
paṣye
paṣyāvahe
paṣyāmahe
Second
paṣyase
paṣyethe
paṣyadhve
Third
paṣyate
paṣyete
paṣyante
Imperfect
Active
Singular
Dual
Plural
First
apaṣam
apaṣāva
apaṣāma
Second
apaṣaḥ
apaṣatam
apaṣata
Third
apaṣat
apaṣatām
apaṣan
Middle
Singular
Dual
Plural
First
apaṣe
apaṣāvahi
apaṣāmahi
Second
apaṣathāḥ
apaṣethām
apaṣadhvam
Third
apaṣata
apaṣetām
apaṣanta
Passive
Singular
Dual
Plural
First
apaṣye
apaṣyāvahi
apaṣyāmahi
Second
apaṣyathāḥ
apaṣyethām
apaṣyadhvam
Third
apaṣyata
apaṣyetām
apaṣyanta
Optative
Active
Singular
Dual
Plural
First
paṣeyam
paṣeva
paṣema
Second
paṣeḥ
paṣetam
paṣeta
Third
paṣet
paṣetām
paṣeyuḥ
Middle
Singular
Dual
Plural
First
paṣeya
paṣevahi
paṣemahi
Second
paṣethāḥ
paṣeyāthām
paṣedhvam
Third
paṣeta
paṣeyātām
paṣeran
Passive
Singular
Dual
Plural
First
paṣyeya
paṣyevahi
paṣyemahi
Second
paṣyethāḥ
paṣyeyāthām
paṣyedhvam
Third
paṣyeta
paṣyeyātām
paṣyeran
Imperative
Active
Singular
Dual
Plural
First
paṣāṇi
paṣāva
paṣāma
Second
paṣa
paṣatam
paṣata
Third
paṣatu
paṣatām
paṣantu
Middle
Singular
Dual
Plural
First
paṣai
paṣāvahai
paṣāmahai
Second
paṣasva
paṣethām
paṣadhvam
Third
paṣatām
paṣetām
paṣantām
Passive
Singular
Dual
Plural
First
paṣyai
paṣyāvahai
paṣyāmahai
Second
paṣyasva
paṣyethām
paṣyadhvam
Third
paṣyatām
paṣyetām
paṣyantām
Future
Active
Singular
Dual
Plural
First
paṣiṣyāmi
paṣiṣyāvaḥ
paṣiṣyāmaḥ
Second
paṣiṣyasi
paṣiṣyathaḥ
paṣiṣyatha
Third
paṣiṣyati
paṣiṣyataḥ
paṣiṣyanti
Middle
Singular
Dual
Plural
First
paṣiṣye
paṣiṣyāvahe
paṣiṣyāmahe
Second
paṣiṣyase
paṣiṣyethe
paṣiṣyadhve
Third
paṣiṣyate
paṣiṣyete
paṣiṣyante
Future2
Active
Singular
Dual
Plural
First
paṣitāsmi
paṣitāsvaḥ
paṣitāsmaḥ
Second
paṣitāsi
paṣitāsthaḥ
paṣitāstha
Third
paṣitā
paṣitārau
paṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
papāṣa
papaṣa
peṣiva
peṣima
Second
peṣitha
papaṣṭha
peṣathuḥ
peṣa
Third
papāṣa
peṣatuḥ
peṣuḥ
Middle
Singular
Dual
Plural
First
peṣe
peṣivahe
peṣimahe
Second
peṣiṣe
peṣāthe
peṣidhve
Third
peṣe
peṣāte
peṣire
Benedictive
Active
Singular
Dual
Plural
First
paṣyāsam
paṣyāsva
paṣyāsma
Second
paṣyāḥ
paṣyāstam
paṣyāsta
Third
paṣyāt
paṣyāstām
paṣyāsuḥ
Participles
Past Passive Participle
paṣṭa
m.
n.
paṣṭā
f.
Past Active Participle
paṣṭavat
m.
n.
paṣṭavatī
f.
Present Active Participle
paṣat
m.
n.
paṣantī
f.
Present Middle Participle
paṣamāṇa
m.
n.
paṣamāṇā
f.
Present Passive Participle
paṣyamāṇa
m.
n.
paṣyamāṇā
f.
Future Active Participle
paṣiṣyat
m.
n.
paṣiṣyantī
f.
Future Middle Participle
paṣiṣyamāṇa
m.
n.
paṣiṣyamāṇā
f.
Future Passive Participle
paṣitavya
m.
n.
paṣitavyā
f.
Future Passive Participle
pāṣya
m.
n.
pāṣyā
f.
Future Passive Participle
paṣaṇīya
m.
n.
paṣaṇīyā
f.
Perfect Active Participle
peṣivas
m.
n.
peṣuṣī
f.
Perfect Middle Participle
peṣāṇa
m.
n.
peṣāṇā
f.
Indeclinable forms
Infinitive
paṣitum
Absolutive
paṣṭvā
Absolutive
-paṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024