Conjugation tables of ?kṣai
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kṣāyāmi
kṣāyāvaḥ
kṣāyāmaḥ
Second
kṣāyasi
kṣāyathaḥ
kṣāyatha
Third
kṣāyati
kṣāyataḥ
kṣāyanti
Middle
Singular
Dual
Plural
First
kṣāye
kṣāyāvahe
kṣāyāmahe
Second
kṣāyase
kṣāyethe
kṣāyadhve
Third
kṣāyate
kṣāyete
kṣāyante
Passive
Singular
Dual
Plural
First
kṣīye
kṣīyāvahe
kṣīyāmahe
Second
kṣīyase
kṣīyethe
kṣīyadhve
Third
kṣīyate
kṣīyete
kṣīyante
Imperfect
Active
Singular
Dual
Plural
First
akṣāyam
akṣāyāva
akṣāyāma
Second
akṣāyaḥ
akṣāyatam
akṣāyata
Third
akṣāyat
akṣāyatām
akṣāyan
Middle
Singular
Dual
Plural
First
akṣāye
akṣāyāvahi
akṣāyāmahi
Second
akṣāyathāḥ
akṣāyethām
akṣāyadhvam
Third
akṣāyata
akṣāyetām
akṣāyanta
Passive
Singular
Dual
Plural
First
akṣīye
akṣīyāvahi
akṣīyāmahi
Second
akṣīyathāḥ
akṣīyethām
akṣīyadhvam
Third
akṣīyata
akṣīyetām
akṣīyanta
Optative
Active
Singular
Dual
Plural
First
kṣāyeyam
kṣāyeva
kṣāyema
Second
kṣāyeḥ
kṣāyetam
kṣāyeta
Third
kṣāyet
kṣāyetām
kṣāyeyuḥ
Middle
Singular
Dual
Plural
First
kṣāyeya
kṣāyevahi
kṣāyemahi
Second
kṣāyethāḥ
kṣāyeyāthām
kṣāyedhvam
Third
kṣāyeta
kṣāyeyātām
kṣāyeran
Passive
Singular
Dual
Plural
First
kṣīyeya
kṣīyevahi
kṣīyemahi
Second
kṣīyethāḥ
kṣīyeyāthām
kṣīyedhvam
Third
kṣīyeta
kṣīyeyātām
kṣīyeran
Imperative
Active
Singular
Dual
Plural
First
kṣāyāṇi
kṣāyāva
kṣāyāma
Second
kṣāya
kṣāyatam
kṣāyata
Third
kṣāyatu
kṣāyatām
kṣāyantu
Middle
Singular
Dual
Plural
First
kṣāyai
kṣāyāvahai
kṣāyāmahai
Second
kṣāyasva
kṣāyethām
kṣāyadhvam
Third
kṣāyatām
kṣāyetām
kṣāyantām
Passive
Singular
Dual
Plural
First
kṣīyai
kṣīyāvahai
kṣīyāmahai
Second
kṣīyasva
kṣīyethām
kṣīyadhvam
Third
kṣīyatām
kṣīyetām
kṣīyantām
Future
Active
Singular
Dual
Plural
First
kṣaiṣyāmi
kṣaiṣyāvaḥ
kṣaiṣyāmaḥ
Second
kṣaiṣyasi
kṣaiṣyathaḥ
kṣaiṣyatha
Third
kṣaiṣyati
kṣaiṣyataḥ
kṣaiṣyanti
Middle
Singular
Dual
Plural
First
kṣaiṣye
kṣaiṣyāvahe
kṣaiṣyāmahe
Second
kṣaiṣyase
kṣaiṣyethe
kṣaiṣyadhve
Third
kṣaiṣyate
kṣaiṣyete
kṣaiṣyante
Future2
Active
Singular
Dual
Plural
First
kṣātāsmi
kṣātāsvaḥ
kṣātāsmaḥ
Second
kṣātāsi
kṣātāsthaḥ
kṣātāstha
Third
kṣātā
kṣātārau
kṣātāraḥ
Perfect
Active
Singular
Dual
Plural
First
cakṣau
cakṣiva
cakṣima
Second
cakṣitha
cakṣātha
cakṣathuḥ
cakṣa
Third
cakṣau
cakṣatuḥ
cakṣuḥ
Middle
Singular
Dual
Plural
First
cakṣe
cakṣivahe
cakṣimahe
Second
cakṣiṣe
cakṣāthe
cakṣidhve
Third
cakṣe
cakṣāte
cakṣire
Benedictive
Active
Singular
Dual
Plural
First
kṣīyāsam
kṣīyāsva
kṣīyāsma
Second
kṣīyāḥ
kṣīyāstam
kṣīyāsta
Third
kṣīyāt
kṣīyāstām
kṣīyāsuḥ
Participles
Past Passive Participle
kṣīta
m.
n.
kṣītā
f.
Past Active Participle
kṣītavat
m.
n.
kṣītavatī
f.
Present Active Participle
kṣāyat
m.
n.
kṣāyantī
f.
Present Middle Participle
kṣāyamāṇa
m.
n.
kṣāyamāṇā
f.
Present Passive Participle
kṣīyamāṇa
m.
n.
kṣīyamāṇā
f.
Future Active Participle
kṣaiṣyat
m.
n.
kṣaiṣyantī
f.
Future Middle Participle
kṣaiṣyamāṇa
m.
n.
kṣaiṣyamāṇā
f.
Future Passive Participle
kṣātavya
m.
n.
kṣātavyā
f.
Future Passive Participle
kṣeya
m.
n.
kṣeyā
f.
Future Passive Participle
kṣāyaṇīya
m.
n.
kṣāyaṇīyā
f.
Perfect Active Participle
cakṣivas
m.
n.
cakṣuṣī
f.
Perfect Middle Participle
cakṣāṇa
m.
n.
cakṣāṇā
f.
Indeclinable forms
Infinitive
kṣātum
Absolutive
kṣītvā
Absolutive
-kṣīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025