Declension table of ?kṣāyantī

Deva

FeminineSingularDualPlural
Nominativekṣāyantī kṣāyantyau kṣāyantyaḥ
Vocativekṣāyanti kṣāyantyau kṣāyantyaḥ
Accusativekṣāyantīm kṣāyantyau kṣāyantīḥ
Instrumentalkṣāyantyā kṣāyantībhyām kṣāyantībhiḥ
Dativekṣāyantyai kṣāyantībhyām kṣāyantībhyaḥ
Ablativekṣāyantyāḥ kṣāyantībhyām kṣāyantībhyaḥ
Genitivekṣāyantyāḥ kṣāyantyoḥ kṣāyantīnām
Locativekṣāyantyām kṣāyantyoḥ kṣāyantīṣu

Compound kṣāyanti - kṣāyantī -

Adverb -kṣāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria