Declension table of ?cakṣāṇa

Deva

NeuterSingularDualPlural
Nominativecakṣāṇam cakṣāṇe cakṣāṇāni
Vocativecakṣāṇa cakṣāṇe cakṣāṇāni
Accusativecakṣāṇam cakṣāṇe cakṣāṇāni
Instrumentalcakṣāṇena cakṣāṇābhyām cakṣāṇaiḥ
Dativecakṣāṇāya cakṣāṇābhyām cakṣāṇebhyaḥ
Ablativecakṣāṇāt cakṣāṇābhyām cakṣāṇebhyaḥ
Genitivecakṣāṇasya cakṣāṇayoḥ cakṣāṇānām
Locativecakṣāṇe cakṣāṇayoḥ cakṣāṇeṣu

Compound cakṣāṇa -

Adverb -cakṣāṇam -cakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria