Declension table of ?kṣāyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣāyamāṇaḥ kṣāyamāṇau kṣāyamāṇāḥ
Vocativekṣāyamāṇa kṣāyamāṇau kṣāyamāṇāḥ
Accusativekṣāyamāṇam kṣāyamāṇau kṣāyamāṇān
Instrumentalkṣāyamāṇena kṣāyamāṇābhyām kṣāyamāṇaiḥ kṣāyamāṇebhiḥ
Dativekṣāyamāṇāya kṣāyamāṇābhyām kṣāyamāṇebhyaḥ
Ablativekṣāyamāṇāt kṣāyamāṇābhyām kṣāyamāṇebhyaḥ
Genitivekṣāyamāṇasya kṣāyamāṇayoḥ kṣāyamāṇānām
Locativekṣāyamāṇe kṣāyamāṇayoḥ kṣāyamāṇeṣu

Compound kṣāyamāṇa -

Adverb -kṣāyamāṇam -kṣāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria