Declension table of ?kṣītavatī

Deva

FeminineSingularDualPlural
Nominativekṣītavatī kṣītavatyau kṣītavatyaḥ
Vocativekṣītavati kṣītavatyau kṣītavatyaḥ
Accusativekṣītavatīm kṣītavatyau kṣītavatīḥ
Instrumentalkṣītavatyā kṣītavatībhyām kṣītavatībhiḥ
Dativekṣītavatyai kṣītavatībhyām kṣītavatībhyaḥ
Ablativekṣītavatyāḥ kṣītavatībhyām kṣītavatībhyaḥ
Genitivekṣītavatyāḥ kṣītavatyoḥ kṣītavatīnām
Locativekṣītavatyām kṣītavatyoḥ kṣītavatīṣu

Compound kṣītavati - kṣītavatī -

Adverb -kṣītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria