Declension table of ?kṣāyaṇīyā

Deva

FeminineSingularDualPlural
Nominativekṣāyaṇīyā kṣāyaṇīye kṣāyaṇīyāḥ
Vocativekṣāyaṇīye kṣāyaṇīye kṣāyaṇīyāḥ
Accusativekṣāyaṇīyām kṣāyaṇīye kṣāyaṇīyāḥ
Instrumentalkṣāyaṇīyayā kṣāyaṇīyābhyām kṣāyaṇīyābhiḥ
Dativekṣāyaṇīyāyai kṣāyaṇīyābhyām kṣāyaṇīyābhyaḥ
Ablativekṣāyaṇīyāyāḥ kṣāyaṇīyābhyām kṣāyaṇīyābhyaḥ
Genitivekṣāyaṇīyāyāḥ kṣāyaṇīyayoḥ kṣāyaṇīyānām
Locativekṣāyaṇīyāyām kṣāyaṇīyayoḥ kṣāyaṇīyāsu

Adverb -kṣāyaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria