Declension table of ?kṣātavya

Deva

NeuterSingularDualPlural
Nominativekṣātavyam kṣātavye kṣātavyāni
Vocativekṣātavya kṣātavye kṣātavyāni
Accusativekṣātavyam kṣātavye kṣātavyāni
Instrumentalkṣātavyena kṣātavyābhyām kṣātavyaiḥ
Dativekṣātavyāya kṣātavyābhyām kṣātavyebhyaḥ
Ablativekṣātavyāt kṣātavyābhyām kṣātavyebhyaḥ
Genitivekṣātavyasya kṣātavyayoḥ kṣātavyānām
Locativekṣātavye kṣātavyayoḥ kṣātavyeṣu

Compound kṣātavya -

Adverb -kṣātavyam -kṣātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria