Declension table of ?kṣaiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣaiṣyantī kṣaiṣyantyau kṣaiṣyantyaḥ
Vocativekṣaiṣyanti kṣaiṣyantyau kṣaiṣyantyaḥ
Accusativekṣaiṣyantīm kṣaiṣyantyau kṣaiṣyantīḥ
Instrumentalkṣaiṣyantyā kṣaiṣyantībhyām kṣaiṣyantībhiḥ
Dativekṣaiṣyantyai kṣaiṣyantībhyām kṣaiṣyantībhyaḥ
Ablativekṣaiṣyantyāḥ kṣaiṣyantībhyām kṣaiṣyantībhyaḥ
Genitivekṣaiṣyantyāḥ kṣaiṣyantyoḥ kṣaiṣyantīnām
Locativekṣaiṣyantyām kṣaiṣyantyoḥ kṣaiṣyantīṣu

Compound kṣaiṣyanti - kṣaiṣyantī -

Adverb -kṣaiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria