Declension table of ?cakṣivas

Deva

NeuterSingularDualPlural
Nominativecakṣivat cakṣuṣī cakṣivāṃsi
Vocativecakṣivat cakṣuṣī cakṣivāṃsi
Accusativecakṣivat cakṣuṣī cakṣivāṃsi
Instrumentalcakṣuṣā cakṣivadbhyām cakṣivadbhiḥ
Dativecakṣuṣe cakṣivadbhyām cakṣivadbhyaḥ
Ablativecakṣuṣaḥ cakṣivadbhyām cakṣivadbhyaḥ
Genitivecakṣuṣaḥ cakṣuṣoḥ cakṣuṣām
Locativecakṣuṣi cakṣuṣoḥ cakṣivatsu

Compound cakṣivat -

Adverb -cakṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria