Declension table of ?kṣītavat

Deva

MasculineSingularDualPlural
Nominativekṣītavān kṣītavantau kṣītavantaḥ
Vocativekṣītavan kṣītavantau kṣītavantaḥ
Accusativekṣītavantam kṣītavantau kṣītavataḥ
Instrumentalkṣītavatā kṣītavadbhyām kṣītavadbhiḥ
Dativekṣītavate kṣītavadbhyām kṣītavadbhyaḥ
Ablativekṣītavataḥ kṣītavadbhyām kṣītavadbhyaḥ
Genitivekṣītavataḥ kṣītavatoḥ kṣītavatām
Locativekṣītavati kṣītavatoḥ kṣītavatsu

Compound kṣītavat -

Adverb -kṣītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria