Declension table of ?cakṣuṣī

Deva

FeminineSingularDualPlural
Nominativecakṣuṣī cakṣuṣyau cakṣuṣyaḥ
Vocativecakṣuṣi cakṣuṣyau cakṣuṣyaḥ
Accusativecakṣuṣīm cakṣuṣyau cakṣuṣīḥ
Instrumentalcakṣuṣyā cakṣuṣībhyām cakṣuṣībhiḥ
Dativecakṣuṣyai cakṣuṣībhyām cakṣuṣībhyaḥ
Ablativecakṣuṣyāḥ cakṣuṣībhyām cakṣuṣībhyaḥ
Genitivecakṣuṣyāḥ cakṣuṣyoḥ cakṣuṣīṇām
Locativecakṣuṣyām cakṣuṣyoḥ cakṣuṣīṣu

Compound cakṣuṣi - cakṣuṣī -

Adverb -cakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria