Declension table of ?kṣāyaṇīya

Deva

NeuterSingularDualPlural
Nominativekṣāyaṇīyam kṣāyaṇīye kṣāyaṇīyāni
Vocativekṣāyaṇīya kṣāyaṇīye kṣāyaṇīyāni
Accusativekṣāyaṇīyam kṣāyaṇīye kṣāyaṇīyāni
Instrumentalkṣāyaṇīyena kṣāyaṇīyābhyām kṣāyaṇīyaiḥ
Dativekṣāyaṇīyāya kṣāyaṇīyābhyām kṣāyaṇīyebhyaḥ
Ablativekṣāyaṇīyāt kṣāyaṇīyābhyām kṣāyaṇīyebhyaḥ
Genitivekṣāyaṇīyasya kṣāyaṇīyayoḥ kṣāyaṇīyānām
Locativekṣāyaṇīye kṣāyaṇīyayoḥ kṣāyaṇīyeṣu

Compound kṣāyaṇīya -

Adverb -kṣāyaṇīyam -kṣāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria