Declension table of ?kṣāyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣāyamāṇam kṣāyamāṇe kṣāyamāṇāni
Vocativekṣāyamāṇa kṣāyamāṇe kṣāyamāṇāni
Accusativekṣāyamāṇam kṣāyamāṇe kṣāyamāṇāni
Instrumentalkṣāyamāṇena kṣāyamāṇābhyām kṣāyamāṇaiḥ
Dativekṣāyamāṇāya kṣāyamāṇābhyām kṣāyamāṇebhyaḥ
Ablativekṣāyamāṇāt kṣāyamāṇābhyām kṣāyamāṇebhyaḥ
Genitivekṣāyamāṇasya kṣāyamāṇayoḥ kṣāyamāṇānām
Locativekṣāyamāṇe kṣāyamāṇayoḥ kṣāyamāṇeṣu

Compound kṣāyamāṇa -

Adverb -kṣāyamāṇam -kṣāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria