Declension table of ?kṣaiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣaiṣyamāṇam kṣaiṣyamāṇe kṣaiṣyamāṇāni
Vocativekṣaiṣyamāṇa kṣaiṣyamāṇe kṣaiṣyamāṇāni
Accusativekṣaiṣyamāṇam kṣaiṣyamāṇe kṣaiṣyamāṇāni
Instrumentalkṣaiṣyamāṇena kṣaiṣyamāṇābhyām kṣaiṣyamāṇaiḥ
Dativekṣaiṣyamāṇāya kṣaiṣyamāṇābhyām kṣaiṣyamāṇebhyaḥ
Ablativekṣaiṣyamāṇāt kṣaiṣyamāṇābhyām kṣaiṣyamāṇebhyaḥ
Genitivekṣaiṣyamāṇasya kṣaiṣyamāṇayoḥ kṣaiṣyamāṇānām
Locativekṣaiṣyamāṇe kṣaiṣyamāṇayoḥ kṣaiṣyamāṇeṣu

Compound kṣaiṣyamāṇa -

Adverb -kṣaiṣyamāṇam -kṣaiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria