Conjugation tables of ?iṅkh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
iṅkhāmi
iṅkhāvaḥ
iṅkhāmaḥ
Second
iṅkhasi
iṅkhathaḥ
iṅkhatha
Third
iṅkhati
iṅkhataḥ
iṅkhanti
Middle
Singular
Dual
Plural
First
iṅkhe
iṅkhāvahe
iṅkhāmahe
Second
iṅkhase
iṅkhethe
iṅkhadhve
Third
iṅkhate
iṅkhete
iṅkhante
Passive
Singular
Dual
Plural
First
iṅkhye
iṅkhyāvahe
iṅkhyāmahe
Second
iṅkhyase
iṅkhyethe
iṅkhyadhve
Third
iṅkhyate
iṅkhyete
iṅkhyante
Imperfect
Active
Singular
Dual
Plural
First
aiṅkham
aiṅkhāva
aiṅkhāma
Second
aiṅkhaḥ
aiṅkhatam
aiṅkhata
Third
aiṅkhat
aiṅkhatām
aiṅkhan
Middle
Singular
Dual
Plural
First
aiṅkhe
aiṅkhāvahi
aiṅkhāmahi
Second
aiṅkhathāḥ
aiṅkhethām
aiṅkhadhvam
Third
aiṅkhata
aiṅkhetām
aiṅkhanta
Passive
Singular
Dual
Plural
First
aiṅkhye
aiṅkhyāvahi
aiṅkhyāmahi
Second
aiṅkhyathāḥ
aiṅkhyethām
aiṅkhyadhvam
Third
aiṅkhyata
aiṅkhyetām
aiṅkhyanta
Optative
Active
Singular
Dual
Plural
First
iṅkheyam
iṅkheva
iṅkhema
Second
iṅkheḥ
iṅkhetam
iṅkheta
Third
iṅkhet
iṅkhetām
iṅkheyuḥ
Middle
Singular
Dual
Plural
First
iṅkheya
iṅkhevahi
iṅkhemahi
Second
iṅkhethāḥ
iṅkheyāthām
iṅkhedhvam
Third
iṅkheta
iṅkheyātām
iṅkheran
Passive
Singular
Dual
Plural
First
iṅkhyeya
iṅkhyevahi
iṅkhyemahi
Second
iṅkhyethāḥ
iṅkhyeyāthām
iṅkhyedhvam
Third
iṅkhyeta
iṅkhyeyātām
iṅkhyeran
Imperative
Active
Singular
Dual
Plural
First
iṅkhāni
iṅkhāva
iṅkhāma
Second
iṅkha
iṅkhatam
iṅkhata
Third
iṅkhatu
iṅkhatām
iṅkhantu
Middle
Singular
Dual
Plural
First
iṅkhai
iṅkhāvahai
iṅkhāmahai
Second
iṅkhasva
iṅkhethām
iṅkhadhvam
Third
iṅkhatām
iṅkhetām
iṅkhantām
Passive
Singular
Dual
Plural
First
iṅkhyai
iṅkhyāvahai
iṅkhyāmahai
Second
iṅkhyasva
iṅkhyethām
iṅkhyadhvam
Third
iṅkhyatām
iṅkhyetām
iṅkhyantām
Future
Active
Singular
Dual
Plural
First
iṅkhiṣyāmi
iṅkhiṣyāvaḥ
iṅkhiṣyāmaḥ
Second
iṅkhiṣyasi
iṅkhiṣyathaḥ
iṅkhiṣyatha
Third
iṅkhiṣyati
iṅkhiṣyataḥ
iṅkhiṣyanti
Middle
Singular
Dual
Plural
First
iṅkhiṣye
iṅkhiṣyāvahe
iṅkhiṣyāmahe
Second
iṅkhiṣyase
iṅkhiṣyethe
iṅkhiṣyadhve
Third
iṅkhiṣyate
iṅkhiṣyete
iṅkhiṣyante
Future2
Active
Singular
Dual
Plural
First
iṅkhitāsmi
iṅkhitāsvaḥ
iṅkhitāsmaḥ
Second
iṅkhitāsi
iṅkhitāsthaḥ
iṅkhitāstha
Third
iṅkhitā
iṅkhitārau
iṅkhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
iyeṅkha
īyṅkhiva
īyṅkhima
Second
iyeṅkhitha
īyṅkhathuḥ
īyṅkha
Third
iyeṅkha
īyṅkhatuḥ
īyṅkhuḥ
Middle
Singular
Dual
Plural
First
īyṅkhe
īyṅkhivahe
īyṅkhimahe
Second
īyṅkhiṣe
īyṅkhāthe
īyṅkhidhve
Third
īyṅkhe
īyṅkhāte
īyṅkhire
Benedictive
Active
Singular
Dual
Plural
First
iṅkhyāsam
iṅkhyāsva
iṅkhyāsma
Second
iṅkhyāḥ
iṅkhyāstam
iṅkhyāsta
Third
iṅkhyāt
iṅkhyāstām
iṅkhyāsuḥ
Participles
Past Passive Participle
iṅkhita
m.
n.
iṅkhitā
f.
Past Active Participle
iṅkhitavat
m.
n.
iṅkhitavatī
f.
Present Active Participle
iṅkhat
m.
n.
iṅkhantī
f.
Present Middle Participle
iṅkhamāna
m.
n.
iṅkhamānā
f.
Present Passive Participle
iṅkhyamāna
m.
n.
iṅkhyamānā
f.
Future Active Participle
iṅkhiṣyat
m.
n.
iṅkhiṣyantī
f.
Future Middle Participle
iṅkhiṣyamāṇa
m.
n.
iṅkhiṣyamāṇā
f.
Future Passive Participle
iṅkhitavya
m.
n.
iṅkhitavyā
f.
Future Passive Participle
iṅkhya
m.
n.
iṅkhyā
f.
Future Passive Participle
iṅkhanīya
m.
n.
iṅkhanīyā
f.
Perfect Active Participle
īyṅkhivas
m.
n.
īyṅkhuṣī
f.
Perfect Middle Participle
īyṅkhāna
m.
n.
īyṅkhānā
f.
Indeclinable forms
Infinitive
iṅkhitum
Absolutive
iṅkhitvā
Absolutive
-iṅkhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025