Conjugation tables of ?śroṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśroṇāmi śroṇāvaḥ śroṇāmaḥ
Secondśroṇasi śroṇathaḥ śroṇatha
Thirdśroṇati śroṇataḥ śroṇanti


MiddleSingularDualPlural
Firstśroṇe śroṇāvahe śroṇāmahe
Secondśroṇase śroṇethe śroṇadhve
Thirdśroṇate śroṇete śroṇante


PassiveSingularDualPlural
Firstśroṇye śroṇyāvahe śroṇyāmahe
Secondśroṇyase śroṇyethe śroṇyadhve
Thirdśroṇyate śroṇyete śroṇyante


Imperfect

ActiveSingularDualPlural
Firstaśroṇam aśroṇāva aśroṇāma
Secondaśroṇaḥ aśroṇatam aśroṇata
Thirdaśroṇat aśroṇatām aśroṇan


MiddleSingularDualPlural
Firstaśroṇe aśroṇāvahi aśroṇāmahi
Secondaśroṇathāḥ aśroṇethām aśroṇadhvam
Thirdaśroṇata aśroṇetām aśroṇanta


PassiveSingularDualPlural
Firstaśroṇye aśroṇyāvahi aśroṇyāmahi
Secondaśroṇyathāḥ aśroṇyethām aśroṇyadhvam
Thirdaśroṇyata aśroṇyetām aśroṇyanta


Optative

ActiveSingularDualPlural
Firstśroṇeyam śroṇeva śroṇema
Secondśroṇeḥ śroṇetam śroṇeta
Thirdśroṇet śroṇetām śroṇeyuḥ


MiddleSingularDualPlural
Firstśroṇeya śroṇevahi śroṇemahi
Secondśroṇethāḥ śroṇeyāthām śroṇedhvam
Thirdśroṇeta śroṇeyātām śroṇeran


PassiveSingularDualPlural
Firstśroṇyeya śroṇyevahi śroṇyemahi
Secondśroṇyethāḥ śroṇyeyāthām śroṇyedhvam
Thirdśroṇyeta śroṇyeyātām śroṇyeran


Imperative

ActiveSingularDualPlural
Firstśroṇāni śroṇāva śroṇāma
Secondśroṇa śroṇatam śroṇata
Thirdśroṇatu śroṇatām śroṇantu


MiddleSingularDualPlural
Firstśroṇai śroṇāvahai śroṇāmahai
Secondśroṇasva śroṇethām śroṇadhvam
Thirdśroṇatām śroṇetām śroṇantām


PassiveSingularDualPlural
Firstśroṇyai śroṇyāvahai śroṇyāmahai
Secondśroṇyasva śroṇyethām śroṇyadhvam
Thirdśroṇyatām śroṇyetām śroṇyantām


Future

ActiveSingularDualPlural
Firstśroṇiṣyāmi śroṇiṣyāvaḥ śroṇiṣyāmaḥ
Secondśroṇiṣyasi śroṇiṣyathaḥ śroṇiṣyatha
Thirdśroṇiṣyati śroṇiṣyataḥ śroṇiṣyanti


MiddleSingularDualPlural
Firstśroṇiṣye śroṇiṣyāvahe śroṇiṣyāmahe
Secondśroṇiṣyase śroṇiṣyethe śroṇiṣyadhve
Thirdśroṇiṣyate śroṇiṣyete śroṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśroṇitāsmi śroṇitāsvaḥ śroṇitāsmaḥ
Secondśroṇitāsi śroṇitāsthaḥ śroṇitāstha
Thirdśroṇitā śroṇitārau śroṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśroṇa śaśroṇiva śaśroṇima
Secondśaśroṇitha śaśroṇathuḥ śaśroṇa
Thirdśaśroṇa śaśroṇatuḥ śaśroṇuḥ


MiddleSingularDualPlural
Firstśaśroṇe śaśroṇivahe śaśroṇimahe
Secondśaśroṇiṣe śaśroṇāthe śaśroṇidhve
Thirdśaśroṇe śaśroṇāte śaśroṇire


Benedictive

ActiveSingularDualPlural
Firstśroṇyāsam śroṇyāsva śroṇyāsma
Secondśroṇyāḥ śroṇyāstam śroṇyāsta
Thirdśroṇyāt śroṇyāstām śroṇyāsuḥ

Participles

Past Passive Participle
śroṇta m. n. śroṇtā f.

Past Active Participle
śroṇtavat m. n. śroṇtavatī f.

Present Active Participle
śroṇat m. n. śroṇantī f.

Present Middle Participle
śroṇamāna m. n. śroṇamānā f.

Present Passive Participle
śroṇyamāna m. n. śroṇyamānā f.

Future Active Participle
śroṇiṣyat m. n. śroṇiṣyantī f.

Future Middle Participle
śroṇiṣyamāṇa m. n. śroṇiṣyamāṇā f.

Future Passive Participle
śroṇitavya m. n. śroṇitavyā f.

Future Passive Participle
śroṇya m. n. śroṇyā f.

Future Passive Participle
śroṇanīya m. n. śroṇanīyā f.

Perfect Active Participle
śaśroṇvas m. n. śaśroṇuṣī f.

Perfect Middle Participle
śaśroṇāna m. n. śaśroṇānā f.

Indeclinable forms

Infinitive
śroṇitum

Absolutive
śroṇtvā

Absolutive
-śroṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria