Declension table of ?śroṇta

Deva

NeuterSingularDualPlural
Nominativeśroṇtam śroṇte śroṇtāni
Vocativeśroṇta śroṇte śroṇtāni
Accusativeśroṇtam śroṇte śroṇtāni
Instrumentalśroṇtena śroṇtābhyām śroṇtaiḥ
Dativeśroṇtāya śroṇtābhyām śroṇtebhyaḥ
Ablativeśroṇtāt śroṇtābhyām śroṇtebhyaḥ
Genitiveśroṇtasya śroṇtayoḥ śroṇtānām
Locativeśroṇte śroṇtayoḥ śroṇteṣu

Compound śroṇta -

Adverb -śroṇtam -śroṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria