Declension table of ?śroṇat

Deva

MasculineSingularDualPlural
Nominativeśroṇan śroṇantau śroṇantaḥ
Vocativeśroṇan śroṇantau śroṇantaḥ
Accusativeśroṇantam śroṇantau śroṇataḥ
Instrumentalśroṇatā śroṇadbhyām śroṇadbhiḥ
Dativeśroṇate śroṇadbhyām śroṇadbhyaḥ
Ablativeśroṇataḥ śroṇadbhyām śroṇadbhyaḥ
Genitiveśroṇataḥ śroṇatoḥ śroṇatām
Locativeśroṇati śroṇatoḥ śroṇatsu

Compound śroṇat -

Adverb -śroṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria