Declension table of ?śroṇitavyā

Deva

FeminineSingularDualPlural
Nominativeśroṇitavyā śroṇitavye śroṇitavyāḥ
Vocativeśroṇitavye śroṇitavye śroṇitavyāḥ
Accusativeśroṇitavyām śroṇitavye śroṇitavyāḥ
Instrumentalśroṇitavyayā śroṇitavyābhyām śroṇitavyābhiḥ
Dativeśroṇitavyāyai śroṇitavyābhyām śroṇitavyābhyaḥ
Ablativeśroṇitavyāyāḥ śroṇitavyābhyām śroṇitavyābhyaḥ
Genitiveśroṇitavyāyāḥ śroṇitavyayoḥ śroṇitavyānām
Locativeśroṇitavyāyām śroṇitavyayoḥ śroṇitavyāsu

Adverb -śroṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria