Declension table of ?śaśroṇvas

Deva

NeuterSingularDualPlural
Nominativeśaśroṇvat śaśroṇuṣī śaśroṇvāṃsi
Vocativeśaśroṇvat śaśroṇuṣī śaśroṇvāṃsi
Accusativeśaśroṇvat śaśroṇuṣī śaśroṇvāṃsi
Instrumentalśaśroṇuṣā śaśroṇvadbhyām śaśroṇvadbhiḥ
Dativeśaśroṇuṣe śaśroṇvadbhyām śaśroṇvadbhyaḥ
Ablativeśaśroṇuṣaḥ śaśroṇvadbhyām śaśroṇvadbhyaḥ
Genitiveśaśroṇuṣaḥ śaśroṇuṣoḥ śaśroṇuṣām
Locativeśaśroṇuṣi śaśroṇuṣoḥ śaśroṇvatsu

Compound śaśroṇvat -

Adverb -śaśroṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria