Declension table of ?śroṇantī

Deva

FeminineSingularDualPlural
Nominativeśroṇantī śroṇantyau śroṇantyaḥ
Vocativeśroṇanti śroṇantyau śroṇantyaḥ
Accusativeśroṇantīm śroṇantyau śroṇantīḥ
Instrumentalśroṇantyā śroṇantībhyām śroṇantībhiḥ
Dativeśroṇantyai śroṇantībhyām śroṇantībhyaḥ
Ablativeśroṇantyāḥ śroṇantībhyām śroṇantībhyaḥ
Genitiveśroṇantyāḥ śroṇantyoḥ śroṇantīnām
Locativeśroṇantyām śroṇantyoḥ śroṇantīṣu

Compound śroṇanti - śroṇantī -

Adverb -śroṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria