Declension table of ?śroṇanīya

Deva

MasculineSingularDualPlural
Nominativeśroṇanīyaḥ śroṇanīyau śroṇanīyāḥ
Vocativeśroṇanīya śroṇanīyau śroṇanīyāḥ
Accusativeśroṇanīyam śroṇanīyau śroṇanīyān
Instrumentalśroṇanīyena śroṇanīyābhyām śroṇanīyaiḥ śroṇanīyebhiḥ
Dativeśroṇanīyāya śroṇanīyābhyām śroṇanīyebhyaḥ
Ablativeśroṇanīyāt śroṇanīyābhyām śroṇanīyebhyaḥ
Genitiveśroṇanīyasya śroṇanīyayoḥ śroṇanīyānām
Locativeśroṇanīye śroṇanīyayoḥ śroṇanīyeṣu

Compound śroṇanīya -

Adverb -śroṇanīyam -śroṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria