Declension table of ?śaśroṇāna

Deva

NeuterSingularDualPlural
Nominativeśaśroṇānam śaśroṇāne śaśroṇānāni
Vocativeśaśroṇāna śaśroṇāne śaśroṇānāni
Accusativeśaśroṇānam śaśroṇāne śaśroṇānāni
Instrumentalśaśroṇānena śaśroṇānābhyām śaśroṇānaiḥ
Dativeśaśroṇānāya śaśroṇānābhyām śaśroṇānebhyaḥ
Ablativeśaśroṇānāt śaśroṇānābhyām śaśroṇānebhyaḥ
Genitiveśaśroṇānasya śaśroṇānayoḥ śaśroṇānānām
Locativeśaśroṇāne śaśroṇānayoḥ śaśroṇāneṣu

Compound śaśroṇāna -

Adverb -śaśroṇānam -śaśroṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria