Declension table of ?śroṇtavat

Deva

MasculineSingularDualPlural
Nominativeśroṇtavān śroṇtavantau śroṇtavantaḥ
Vocativeśroṇtavan śroṇtavantau śroṇtavantaḥ
Accusativeśroṇtavantam śroṇtavantau śroṇtavataḥ
Instrumentalśroṇtavatā śroṇtavadbhyām śroṇtavadbhiḥ
Dativeśroṇtavate śroṇtavadbhyām śroṇtavadbhyaḥ
Ablativeśroṇtavataḥ śroṇtavadbhyām śroṇtavadbhyaḥ
Genitiveśroṇtavataḥ śroṇtavatoḥ śroṇtavatām
Locativeśroṇtavati śroṇtavatoḥ śroṇtavatsu

Compound śroṇtavat -

Adverb -śroṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria