Declension table of ?śaśroṇuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśroṇuṣī śaśroṇuṣyau śaśroṇuṣyaḥ
Vocativeśaśroṇuṣi śaśroṇuṣyau śaśroṇuṣyaḥ
Accusativeśaśroṇuṣīm śaśroṇuṣyau śaśroṇuṣīḥ
Instrumentalśaśroṇuṣyā śaśroṇuṣībhyām śaśroṇuṣībhiḥ
Dativeśaśroṇuṣyai śaśroṇuṣībhyām śaśroṇuṣībhyaḥ
Ablativeśaśroṇuṣyāḥ śaśroṇuṣībhyām śaśroṇuṣībhyaḥ
Genitiveśaśroṇuṣyāḥ śaśroṇuṣyoḥ śaśroṇuṣīṇām
Locativeśaśroṇuṣyām śaśroṇuṣyoḥ śaśroṇuṣīṣu

Compound śaśroṇuṣi - śaśroṇuṣī -

Adverb -śaśroṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria