Declension table of ?śaśroṇānā

Deva

FeminineSingularDualPlural
Nominativeśaśroṇānā śaśroṇāne śaśroṇānāḥ
Vocativeśaśroṇāne śaśroṇāne śaśroṇānāḥ
Accusativeśaśroṇānām śaśroṇāne śaśroṇānāḥ
Instrumentalśaśroṇānayā śaśroṇānābhyām śaśroṇānābhiḥ
Dativeśaśroṇānāyai śaśroṇānābhyām śaśroṇānābhyaḥ
Ablativeśaśroṇānāyāḥ śaśroṇānābhyām śaśroṇānābhyaḥ
Genitiveśaśroṇānāyāḥ śaśroṇānayoḥ śaśroṇānānām
Locativeśaśroṇānāyām śaśroṇānayoḥ śaśroṇānāsu

Adverb -śaśroṇānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria