Declension table of ?śroṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśroṇiṣyamāṇam śroṇiṣyamāṇe śroṇiṣyamāṇāni
Vocativeśroṇiṣyamāṇa śroṇiṣyamāṇe śroṇiṣyamāṇāni
Accusativeśroṇiṣyamāṇam śroṇiṣyamāṇe śroṇiṣyamāṇāni
Instrumentalśroṇiṣyamāṇena śroṇiṣyamāṇābhyām śroṇiṣyamāṇaiḥ
Dativeśroṇiṣyamāṇāya śroṇiṣyamāṇābhyām śroṇiṣyamāṇebhyaḥ
Ablativeśroṇiṣyamāṇāt śroṇiṣyamāṇābhyām śroṇiṣyamāṇebhyaḥ
Genitiveśroṇiṣyamāṇasya śroṇiṣyamāṇayoḥ śroṇiṣyamāṇānām
Locativeśroṇiṣyamāṇe śroṇiṣyamāṇayoḥ śroṇiṣyamāṇeṣu

Compound śroṇiṣyamāṇa -

Adverb -śroṇiṣyamāṇam -śroṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria