Declension table of ?śroṇta

Deva

MasculineSingularDualPlural
Nominativeśroṇtaḥ śroṇtau śroṇtāḥ
Vocativeśroṇta śroṇtau śroṇtāḥ
Accusativeśroṇtam śroṇtau śroṇtān
Instrumentalśroṇtena śroṇtābhyām śroṇtaiḥ śroṇtebhiḥ
Dativeśroṇtāya śroṇtābhyām śroṇtebhyaḥ
Ablativeśroṇtāt śroṇtābhyām śroṇtebhyaḥ
Genitiveśroṇtasya śroṇtayoḥ śroṇtānām
Locativeśroṇte śroṇtayoḥ śroṇteṣu

Compound śroṇta -

Adverb -śroṇtam -śroṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria