Declension table of ?śroṇamāna

Deva

MasculineSingularDualPlural
Nominativeśroṇamānaḥ śroṇamānau śroṇamānāḥ
Vocativeśroṇamāna śroṇamānau śroṇamānāḥ
Accusativeśroṇamānam śroṇamānau śroṇamānān
Instrumentalśroṇamānena śroṇamānābhyām śroṇamānaiḥ śroṇamānebhiḥ
Dativeśroṇamānāya śroṇamānābhyām śroṇamānebhyaḥ
Ablativeśroṇamānāt śroṇamānābhyām śroṇamānebhyaḥ
Genitiveśroṇamānasya śroṇamānayoḥ śroṇamānānām
Locativeśroṇamāne śroṇamānayoḥ śroṇamāneṣu

Compound śroṇamāna -

Adverb -śroṇamānam -śroṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria