Conjugation tables of ?tev

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttevāmi tevāvaḥ tevāmaḥ
Secondtevasi tevathaḥ tevatha
Thirdtevati tevataḥ tevanti


MiddleSingularDualPlural
Firstteve tevāvahe tevāmahe
Secondtevase tevethe tevadhve
Thirdtevate tevete tevante


PassiveSingularDualPlural
Firsttevye tevyāvahe tevyāmahe
Secondtevyase tevyethe tevyadhve
Thirdtevyate tevyete tevyante


Imperfect

ActiveSingularDualPlural
Firstatevam atevāva atevāma
Secondatevaḥ atevatam atevata
Thirdatevat atevatām atevan


MiddleSingularDualPlural
Firstateve atevāvahi atevāmahi
Secondatevathāḥ atevethām atevadhvam
Thirdatevata atevetām atevanta


PassiveSingularDualPlural
Firstatevye atevyāvahi atevyāmahi
Secondatevyathāḥ atevyethām atevyadhvam
Thirdatevyata atevyetām atevyanta


Optative

ActiveSingularDualPlural
Firstteveyam teveva tevema
Secondteveḥ tevetam teveta
Thirdtevet tevetām teveyuḥ


MiddleSingularDualPlural
Firstteveya tevevahi tevemahi
Secondtevethāḥ teveyāthām tevedhvam
Thirdteveta teveyātām teveran


PassiveSingularDualPlural
Firsttevyeya tevyevahi tevyemahi
Secondtevyethāḥ tevyeyāthām tevyedhvam
Thirdtevyeta tevyeyātām tevyeran


Imperative

ActiveSingularDualPlural
Firsttevāni tevāva tevāma
Secondteva tevatam tevata
Thirdtevatu tevatām tevantu


MiddleSingularDualPlural
Firsttevai tevāvahai tevāmahai
Secondtevasva tevethām tevadhvam
Thirdtevatām tevetām tevantām


PassiveSingularDualPlural
Firsttevyai tevyāvahai tevyāmahai
Secondtevyasva tevyethām tevyadhvam
Thirdtevyatām tevyetām tevyantām


Future

ActiveSingularDualPlural
Firstteviṣyāmi teviṣyāvaḥ teviṣyāmaḥ
Secondteviṣyasi teviṣyathaḥ teviṣyatha
Thirdteviṣyati teviṣyataḥ teviṣyanti


MiddleSingularDualPlural
Firstteviṣye teviṣyāvahe teviṣyāmahe
Secondteviṣyase teviṣyethe teviṣyadhve
Thirdteviṣyate teviṣyete teviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttevitāsmi tevitāsvaḥ tevitāsmaḥ
Secondtevitāsi tevitāsthaḥ tevitāstha
Thirdtevitā tevitārau tevitāraḥ


Perfect

ActiveSingularDualPlural
Firsttateva tateviva tatevima
Secondtatevitha tatevathuḥ tateva
Thirdtateva tatevatuḥ tatevuḥ


MiddleSingularDualPlural
Firsttateve tatevivahe tatevimahe
Secondtateviṣe tatevāthe tatevidhve
Thirdtateve tatevāte tatevire


Benedictive

ActiveSingularDualPlural
Firsttevyāsam tevyāsva tevyāsma
Secondtevyāḥ tevyāstam tevyāsta
Thirdtevyāt tevyāstām tevyāsuḥ

Participles

Past Passive Participle
tevta m. n. tevtā f.

Past Active Participle
tevtavat m. n. tevtavatī f.

Present Active Participle
tevat m. n. tevantī f.

Present Middle Participle
tevamāna m. n. tevamānā f.

Present Passive Participle
tevyamāna m. n. tevyamānā f.

Future Active Participle
teviṣyat m. n. teviṣyantī f.

Future Middle Participle
teviṣyamāṇa m. n. teviṣyamāṇā f.

Future Passive Participle
tevitavya m. n. tevitavyā f.

Future Passive Participle
tevya m. n. tevyā f.

Future Passive Participle
tevanīya m. n. tevanīyā f.

Perfect Active Participle
tatevvas m. n. tatevuṣī f.

Perfect Middle Participle
tatevāna m. n. tatevānā f.

Indeclinable forms

Infinitive
tevitum

Absolutive
tevtvā

Absolutive
-tevya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria