Declension table of ?tevitavya

Deva

MasculineSingularDualPlural
Nominativetevitavyaḥ tevitavyau tevitavyāḥ
Vocativetevitavya tevitavyau tevitavyāḥ
Accusativetevitavyam tevitavyau tevitavyān
Instrumentaltevitavyena tevitavyābhyām tevitavyaiḥ tevitavyebhiḥ
Dativetevitavyāya tevitavyābhyām tevitavyebhyaḥ
Ablativetevitavyāt tevitavyābhyām tevitavyebhyaḥ
Genitivetevitavyasya tevitavyayoḥ tevitavyānām
Locativetevitavye tevitavyayoḥ tevitavyeṣu

Compound tevitavya -

Adverb -tevitavyam -tevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria