Declension table of ?tevamāna

Deva

MasculineSingularDualPlural
Nominativetevamānaḥ tevamānau tevamānāḥ
Vocativetevamāna tevamānau tevamānāḥ
Accusativetevamānam tevamānau tevamānān
Instrumentaltevamānena tevamānābhyām tevamānaiḥ tevamānebhiḥ
Dativetevamānāya tevamānābhyām tevamānebhyaḥ
Ablativetevamānāt tevamānābhyām tevamānebhyaḥ
Genitivetevamānasya tevamānayoḥ tevamānānām
Locativetevamāne tevamānayoḥ tevamāneṣu

Compound tevamāna -

Adverb -tevamānam -tevamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria