Declension table of ?tevta

Deva

MasculineSingularDualPlural
Nominativetevtaḥ tevtau tevtāḥ
Vocativetevta tevtau tevtāḥ
Accusativetevtam tevtau tevtān
Instrumentaltevtena tevtābhyām tevtaiḥ tevtebhiḥ
Dativetevtāya tevtābhyām tevtebhyaḥ
Ablativetevtāt tevtābhyām tevtebhyaḥ
Genitivetevtasya tevtayoḥ tevtānām
Locativetevte tevtayoḥ tevteṣu

Compound tevta -

Adverb -tevtam -tevtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria