Declension table of ?tevantī

Deva

FeminineSingularDualPlural
Nominativetevantī tevantyau tevantyaḥ
Vocativetevanti tevantyau tevantyaḥ
Accusativetevantīm tevantyau tevantīḥ
Instrumentaltevantyā tevantībhyām tevantībhiḥ
Dativetevantyai tevantībhyām tevantībhyaḥ
Ablativetevantyāḥ tevantībhyām tevantībhyaḥ
Genitivetevantyāḥ tevantyoḥ tevantīnām
Locativetevantyām tevantyoḥ tevantīṣu

Compound tevanti - tevantī -

Adverb -tevanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria