Declension table of ?tatevāna

Deva

NeuterSingularDualPlural
Nominativetatevānam tatevāne tatevānāni
Vocativetatevāna tatevāne tatevānāni
Accusativetatevānam tatevāne tatevānāni
Instrumentaltatevānena tatevānābhyām tatevānaiḥ
Dativetatevānāya tatevānābhyām tatevānebhyaḥ
Ablativetatevānāt tatevānābhyām tatevānebhyaḥ
Genitivetatevānasya tatevānayoḥ tatevānānām
Locativetatevāne tatevānayoḥ tatevāneṣu

Compound tatevāna -

Adverb -tatevānam -tatevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria