Declension table of ?teviṣyantī

Deva

FeminineSingularDualPlural
Nominativeteviṣyantī teviṣyantyau teviṣyantyaḥ
Vocativeteviṣyanti teviṣyantyau teviṣyantyaḥ
Accusativeteviṣyantīm teviṣyantyau teviṣyantīḥ
Instrumentalteviṣyantyā teviṣyantībhyām teviṣyantībhiḥ
Dativeteviṣyantyai teviṣyantībhyām teviṣyantībhyaḥ
Ablativeteviṣyantyāḥ teviṣyantībhyām teviṣyantībhyaḥ
Genitiveteviṣyantyāḥ teviṣyantyoḥ teviṣyantīnām
Locativeteviṣyantyām teviṣyantyoḥ teviṣyantīṣu

Compound teviṣyanti - teviṣyantī -

Adverb -teviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria