Declension table of ?tatevvas

Deva

MasculineSingularDualPlural
Nominativetatevvān tatevvāṃsau tatevvāṃsaḥ
Vocativetatevvan tatevvāṃsau tatevvāṃsaḥ
Accusativetatevvāṃsam tatevvāṃsau tatevuṣaḥ
Instrumentaltatevuṣā tatevvadbhyām tatevvadbhiḥ
Dativetatevuṣe tatevvadbhyām tatevvadbhyaḥ
Ablativetatevuṣaḥ tatevvadbhyām tatevvadbhyaḥ
Genitivetatevuṣaḥ tatevuṣoḥ tatevuṣām
Locativetatevuṣi tatevuṣoḥ tatevvatsu

Compound tatevvat -

Adverb -tatevvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria