Declension table of ?tevyamāna

Deva

NeuterSingularDualPlural
Nominativetevyamānam tevyamāne tevyamānāni
Vocativetevyamāna tevyamāne tevyamānāni
Accusativetevyamānam tevyamāne tevyamānāni
Instrumentaltevyamānena tevyamānābhyām tevyamānaiḥ
Dativetevyamānāya tevyamānābhyām tevyamānebhyaḥ
Ablativetevyamānāt tevyamānābhyām tevyamānebhyaḥ
Genitivetevyamānasya tevyamānayoḥ tevyamānānām
Locativetevyamāne tevyamānayoḥ tevyamāneṣu

Compound tevyamāna -

Adverb -tevyamānam -tevyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria