Declension table of ?teviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeteviṣyamāṇā teviṣyamāṇe teviṣyamāṇāḥ
Vocativeteviṣyamāṇe teviṣyamāṇe teviṣyamāṇāḥ
Accusativeteviṣyamāṇām teviṣyamāṇe teviṣyamāṇāḥ
Instrumentalteviṣyamāṇayā teviṣyamāṇābhyām teviṣyamāṇābhiḥ
Dativeteviṣyamāṇāyai teviṣyamāṇābhyām teviṣyamāṇābhyaḥ
Ablativeteviṣyamāṇāyāḥ teviṣyamāṇābhyām teviṣyamāṇābhyaḥ
Genitiveteviṣyamāṇāyāḥ teviṣyamāṇayoḥ teviṣyamāṇānām
Locativeteviṣyamāṇāyām teviṣyamāṇayoḥ teviṣyamāṇāsu

Adverb -teviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria