Declension table of ?tatevāna

Deva

MasculineSingularDualPlural
Nominativetatevānaḥ tatevānau tatevānāḥ
Vocativetatevāna tatevānau tatevānāḥ
Accusativetatevānam tatevānau tatevānān
Instrumentaltatevānena tatevānābhyām tatevānaiḥ tatevānebhiḥ
Dativetatevānāya tatevānābhyām tatevānebhyaḥ
Ablativetatevānāt tatevānābhyām tatevānebhyaḥ
Genitivetatevānasya tatevānayoḥ tatevānānām
Locativetatevāne tatevānayoḥ tatevāneṣu

Compound tatevāna -

Adverb -tatevānam -tatevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria