Declension table of ?tatevuṣī

Deva

FeminineSingularDualPlural
Nominativetatevuṣī tatevuṣyau tatevuṣyaḥ
Vocativetatevuṣi tatevuṣyau tatevuṣyaḥ
Accusativetatevuṣīm tatevuṣyau tatevuṣīḥ
Instrumentaltatevuṣyā tatevuṣībhyām tatevuṣībhiḥ
Dativetatevuṣyai tatevuṣībhyām tatevuṣībhyaḥ
Ablativetatevuṣyāḥ tatevuṣībhyām tatevuṣībhyaḥ
Genitivetatevuṣyāḥ tatevuṣyoḥ tatevuṣīṇām
Locativetatevuṣyām tatevuṣyoḥ tatevuṣīṣu

Compound tatevuṣi - tatevuṣī -

Adverb -tatevuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria