Declension table of ?teviṣyat

Deva

MasculineSingularDualPlural
Nominativeteviṣyan teviṣyantau teviṣyantaḥ
Vocativeteviṣyan teviṣyantau teviṣyantaḥ
Accusativeteviṣyantam teviṣyantau teviṣyataḥ
Instrumentalteviṣyatā teviṣyadbhyām teviṣyadbhiḥ
Dativeteviṣyate teviṣyadbhyām teviṣyadbhyaḥ
Ablativeteviṣyataḥ teviṣyadbhyām teviṣyadbhyaḥ
Genitiveteviṣyataḥ teviṣyatoḥ teviṣyatām
Locativeteviṣyati teviṣyatoḥ teviṣyatsu

Compound teviṣyat -

Adverb -teviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria