Declension table of ?teviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeteviṣyamāṇaḥ teviṣyamāṇau teviṣyamāṇāḥ
Vocativeteviṣyamāṇa teviṣyamāṇau teviṣyamāṇāḥ
Accusativeteviṣyamāṇam teviṣyamāṇau teviṣyamāṇān
Instrumentalteviṣyamāṇena teviṣyamāṇābhyām teviṣyamāṇaiḥ teviṣyamāṇebhiḥ
Dativeteviṣyamāṇāya teviṣyamāṇābhyām teviṣyamāṇebhyaḥ
Ablativeteviṣyamāṇāt teviṣyamāṇābhyām teviṣyamāṇebhyaḥ
Genitiveteviṣyamāṇasya teviṣyamāṇayoḥ teviṣyamāṇānām
Locativeteviṣyamāṇe teviṣyamāṇayoḥ teviṣyamāṇeṣu

Compound teviṣyamāṇa -

Adverb -teviṣyamāṇam -teviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria