Conjugation tables of ?sṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsṛṇāmi sṛṇīvaḥ sṛṇīmaḥ
Secondsṛṇāsi sṛṇīthaḥ sṛṇītha
Thirdsṛṇāti sṛṇītaḥ sṛṇanti


MiddleSingularDualPlural
Firstsṛṇe sṛṇīvahe sṛṇīmahe
Secondsṛṇīṣe sṛṇāthe sṛṇīdhve
Thirdsṛṇīte sṛṇāte sṛṇate


PassiveSingularDualPlural
Firstsīrye sīryāvahe sīryāmahe
Secondsīryase sīryethe sīryadhve
Thirdsīryate sīryete sīryante


Imperfect

ActiveSingularDualPlural
Firstasṛṇām asṛṇīva asṛṇīma
Secondasṛṇāḥ asṛṇītam asṛṇīta
Thirdasṛṇāt asṛṇītām asṛṇan


MiddleSingularDualPlural
Firstasṛṇi asṛṇīvahi asṛṇīmahi
Secondasṛṇīthāḥ asṛṇāthām asṛṇīdhvam
Thirdasṛṇīta asṛṇātām asṛṇata


PassiveSingularDualPlural
Firstasīrye asīryāvahi asīryāmahi
Secondasīryathāḥ asīryethām asīryadhvam
Thirdasīryata asīryetām asīryanta


Optative

ActiveSingularDualPlural
Firstsṛṇīyām sṛṇīyāva sṛṇīyāma
Secondsṛṇīyāḥ sṛṇīyātam sṛṇīyāta
Thirdsṛṇīyāt sṛṇīyātām sṛṇīyuḥ


MiddleSingularDualPlural
Firstsṛṇīya sṛṇīvahi sṛṇīmahi
Secondsṛṇīthāḥ sṛṇīyāthām sṛṇīdhvam
Thirdsṛṇīta sṛṇīyātām sṛṇīran


PassiveSingularDualPlural
Firstsīryeya sīryevahi sīryemahi
Secondsīryethāḥ sīryeyāthām sīryedhvam
Thirdsīryeta sīryeyātām sīryeran


Imperative

ActiveSingularDualPlural
Firstsṛṇāni sṛṇāva sṛṇāma
Secondsṛṇīhi sṛṇītam sṛṇīta
Thirdsṛṇātu sṛṇītām sṛṇantu


MiddleSingularDualPlural
Firstsṛṇai sṛṇāvahai sṛṇāmahai
Secondsṛṇīṣva sṛṇāthām sṛṇīdhvam
Thirdsṛṇītām sṛṇātām sṛṇatām


PassiveSingularDualPlural
Firstsīryai sīryāvahai sīryāmahai
Secondsīryasva sīryethām sīryadhvam
Thirdsīryatām sīryetām sīryantām


Future

ActiveSingularDualPlural
Firstsarīṣyāmi sariṣyāmi sarīṣyāvaḥ sariṣyāvaḥ sarīṣyāmaḥ sariṣyāmaḥ
Secondsarīṣyasi sariṣyasi sarīṣyathaḥ sariṣyathaḥ sarīṣyatha sariṣyatha
Thirdsarīṣyati sariṣyati sarīṣyataḥ sariṣyataḥ sarīṣyanti sariṣyanti


MiddleSingularDualPlural
Firstsarīṣye sariṣye sarīṣyāvahe sariṣyāvahe sarīṣyāmahe sariṣyāmahe
Secondsarīṣyase sariṣyase sarīṣyethe sariṣyethe sarīṣyadhve sariṣyadhve
Thirdsarīṣyate sariṣyate sarīṣyete sariṣyete sarīṣyante sariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsarītāsmi saritāsmi sarītāsvaḥ saritāsvaḥ sarītāsmaḥ saritāsmaḥ
Secondsarītāsi saritāsi sarītāsthaḥ saritāsthaḥ sarītāstha saritāstha
Thirdsarītā saritā sarītārau saritārau sarītāraḥ saritāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāra sasara sasariva sasarima
Secondsasaritha sasarathuḥ sasara
Thirdsasāra sasaratuḥ sasaruḥ


MiddleSingularDualPlural
Firstsasare sasarivahe sasarimahe
Secondsasariṣe sasarāthe sasaridhve
Thirdsasare sasarāte sasarire


Benedictive

ActiveSingularDualPlural
Firstsīryāsam sīryāsva sīryāsma
Secondsīryāḥ sīryāstam sīryāsta
Thirdsīryāt sīryāstām sīryāsuḥ

Participles

Past Passive Participle
sīrta m. n. sīrtā f.

Past Active Participle
sīrtavat m. n. sīrtavatī f.

Present Active Participle
sṛṇat m. n. sṛṇatī f.

Present Middle Participle
sṛṇāna m. n. sṛṇānā f.

Present Passive Participle
sīryamāṇa m. n. sīryamāṇā f.

Future Active Participle
sariṣyat m. n. sariṣyantī f.

Future Active Participle
sarīṣyat m. n. sarīṣyantī f.

Future Middle Participle
sarīṣyamāṇa m. n. sarīṣyamāṇā f.

Future Middle Participle
sariṣyamāṇa m. n. sariṣyamāṇā f.

Future Passive Participle
saritavya m. n. saritavyā f.

Future Passive Participle
sarītavya m. n. sarītavyā f.

Future Passive Participle
sārya m. n. sāryā f.

Future Passive Participle
saraṇīya m. n. saraṇīyā f.

Perfect Active Participle
sasarvas m. n. sasaruṣī f.

Perfect Middle Participle
sasarāṇa m. n. sasarāṇā f.

Indeclinable forms

Infinitive
sarītum

Infinitive
saritum

Absolutive
sīrtvā

Absolutive
-sīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria