Declension table of ?sarīṣyat

Deva

MasculineSingularDualPlural
Nominativesarīṣyan sarīṣyantau sarīṣyantaḥ
Vocativesarīṣyan sarīṣyantau sarīṣyantaḥ
Accusativesarīṣyantam sarīṣyantau sarīṣyataḥ
Instrumentalsarīṣyatā sarīṣyadbhyām sarīṣyadbhiḥ
Dativesarīṣyate sarīṣyadbhyām sarīṣyadbhyaḥ
Ablativesarīṣyataḥ sarīṣyadbhyām sarīṣyadbhyaḥ
Genitivesarīṣyataḥ sarīṣyatoḥ sarīṣyatām
Locativesarīṣyati sarīṣyatoḥ sarīṣyatsu

Compound sarīṣyat -

Adverb -sarīṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria