तिङन्तावली ?सॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसृणाति सृणीतः सृणन्ति
मध्यमसृणासि सृणीथः सृणीथ
उत्तमसृणामि सृणीवः सृणीमः


आत्मनेपदेएकद्विबहु
प्रथमसृणीते सृणाते सृणते
मध्यमसृणीषे सृणाथे सृणीध्वे
उत्तमसृणे सृणीवहे सृणीमहे


कर्मणिएकद्विबहु
प्रथमसीर्यते सीर्येते सीर्यन्ते
मध्यमसीर्यसे सीर्येथे सीर्यध्वे
उत्तमसीर्ये सीर्यावहे सीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसृणात् असृणीताम् असृणन्
मध्यमअसृणाः असृणीतम् असृणीत
उत्तमअसृणाम् असृणीव असृणीम


आत्मनेपदेएकद्विबहु
प्रथमअसृणीत असृणाताम् असृणत
मध्यमअसृणीथाः असृणाथाम् असृणीध्वम्
उत्तमअसृणि असृणीवहि असृणीमहि


कर्मणिएकद्विबहु
प्रथमअसीर्यत असीर्येताम् असीर्यन्त
मध्यमअसीर्यथाः असीर्येथाम् असीर्यध्वम्
उत्तमअसीर्ये असीर्यावहि असीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसृणीयात् सृणीयाताम् सृणीयुः
मध्यमसृणीयाः सृणीयातम् सृणीयात
उत्तमसृणीयाम् सृणीयाव सृणीयाम


आत्मनेपदेएकद्विबहु
प्रथमसृणीत सृणीयाताम् सृणीरन्
मध्यमसृणीथाः सृणीयाथाम् सृणीध्वम्
उत्तमसृणीय सृणीवहि सृणीमहि


कर्मणिएकद्विबहु
प्रथमसीर्येत सीर्येयाताम् सीर्येरन्
मध्यमसीर्येथाः सीर्येयाथाम् सीर्येध्वम्
उत्तमसीर्येय सीर्येवहि सीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसृणातु सृणीताम् सृणन्तु
मध्यमसृणीहि सृणीतम् सृणीत
उत्तमसृणानि सृणाव सृणाम


आत्मनेपदेएकद्विबहु
प्रथमसृणीताम् सृणाताम् सृणताम्
मध्यमसृणीष्व सृणाथाम् सृणीध्वम्
उत्तमसृणै सृणावहै सृणामहै


कर्मणिएकद्विबहु
प्रथमसीर्यताम् सीर्येताम् सीर्यन्ताम्
मध्यमसीर्यस्व सीर्येथाम् सीर्यध्वम्
उत्तमसीर्यै सीर्यावहै सीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसरीष्यति सरिष्यति सरीष्यतः सरिष्यतः सरीष्यन्ति सरिष्यन्ति
मध्यमसरीष्यसि सरिष्यसि सरीष्यथः सरिष्यथः सरीष्यथ सरिष्यथ
उत्तमसरीष्यामि सरिष्यामि सरीष्यावः सरिष्यावः सरीष्यामः सरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसरीष्यते सरिष्यते सरीष्येते सरिष्येते सरीष्यन्ते सरिष्यन्ते
मध्यमसरीष्यसे सरिष्यसे सरीष्येथे सरिष्येथे सरीष्यध्वे सरिष्यध्वे
उत्तमसरीष्ये सरिष्ये सरीष्यावहे सरिष्यावहे सरीष्यामहे सरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसरीता सरिता सरीतारौ सरितारौ सरीतारः सरितारः
मध्यमसरीतासि सरितासि सरीतास्थः सरितास्थः सरीतास्थ सरितास्थ
उत्तमसरीतास्मि सरितास्मि सरीतास्वः सरितास्वः सरीतास्मः सरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससार ससरतुः ससरुः
मध्यमससरिथ ससरथुः ससर
उत्तमससार ससर ससरिव ससरिम


आत्मनेपदेएकद्विबहु
प्रथमससरे ससराते ससरिरे
मध्यमससरिषे ससराथे ससरिध्वे
उत्तमससरे ससरिवहे ससरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसीर्यात् सीर्यास्ताम् सीर्यासुः
मध्यमसीर्याः सीर्यास्तम् सीर्यास्त
उत्तमसीर्यासम् सीर्यास्व सीर्यास्म

कृदन्त

क्त
सीर्त m. n. सीर्ता f.

क्तवतु
सीर्तवत् m. n. सीर्तवती f.

शतृ
सृणत् m. n. सृणती f.

शानच्
सृणान m. n. सृणाना f.

शानच् कर्मणि
सीर्यमाण m. n. सीर्यमाणा f.

लुडादेश पर
सरिष्यत् m. n. सरिष्यन्ती f.

लुडादेश पर
सरीष्यत् m. n. सरीष्यन्ती f.

लुडादेश आत्म
सरीष्यमाण m. n. सरीष्यमाणा f.

लुडादेश आत्म
सरिष्यमाण m. n. सरिष्यमाणा f.

तव्य
सरितव्य m. n. सरितव्या f.

तव्य
सरीतव्य m. n. सरीतव्या f.

यत्
सार्य m. n. सार्या f.

अनीयर्
सरणीय m. n. सरणीया f.

लिडादेश पर
ससर्वस् m. n. ससरुषी f.

लिडादेश आत्म
ससराण m. n. ससराणा f.

अव्यय

तुमुन्
सरीतुम्

तुमुन्
सरितुम्

क्त्वा
सीर्त्वा

ल्यप्
॰सीर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria